B 75-2 Yogavāsiṣṭha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/2
Title: Yogavāsiṣṭha
Dimensions: 22.5 x 7 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/256
Remarks:
Reel No. B 75-2 Inventory No. 83305
Title Yogavāśiṣṭhasāra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, marginal damaged
Size 22. 5 x 7.0 cm
Folios 47
Lines per Folio 6
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 2/256
Manuscript Features
Excerpts
«Beginning of the root text:»
❖ atha vāsiṣṭhasāraḥ
dikkālādyanavacchinnānantacinmātramūrttaye |
svānubhūtyaikamānāya na(5)maḥ śāntāya tejase || 1 || (fol. 1v4–5)
«Beginning of the commentary:»
⁅śrī⁆gaṇeśāya namaḥ ||
lakṣmīkāṃtaṃ namaskṛtya yathāmati viracyate |
vāsiṣṭhasāravivṛtiḥ paropakṛtaye mayā (2) || 1 ||
vāsiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati |
sāram uddhṛtavān kāścid brahmavidyāmahārṇṇavāt || 2 || (fol. 1v1–2)
«End of the root text:»
doṣabuddhyo bhayātīto, niṣedhān na nivarttate |
(4) guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ || 31 ||
anutkīrṇṇā yatḥā staṃbhe, saṃṣthitā śālabhaṃjikā | (fol. 47v3–4)
«End of the commentary:»
anutkīrṇṇeti || yathā anutkīrṇṇā alikhitāpi (6) śālabhaṃjikā putalī stabhe sthiteva asatī kaṃthaṃ (!) likhyet tathā viśvam avidyamānam api brahmaṇi shitaṃ tena viśvena hīnam tatpadaṃ brahma(7)padaṃ nāsti || 32 || || (fol. 47v5–7)
Microfilm Details
Reel No. B 75/2
Exposures 54
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r, 19v–20r,and three exposures of fols. 20v–21r
Catalogued by BK
Date 23-11-2006
Bibliography