B 75-2 Yogavāsiṣṭha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/2
Title: Yogavāsiṣṭha
Dimensions: 22.5 x 7 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/256
Remarks:


Reel No. B 75-2 Inventory No. 83305

Title Yogavāśiṣṭhasāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, marginal damaged

Size 22. 5 x 7.0 cm

Folios 47

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/256

Manuscript Features

Excerpts

«Beginning of the root text:»

❖ atha vāsiṣṭhasāraḥ

dikkālādyanavacchinnānantacinmātramūrttaye |

svānubhūtyaikamānāya na(5)maḥ śāntāya tejase || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

⁅śrī⁆gaṇeśāya namaḥ ||

lakṣmīkāṃtaṃ namaskṛtya yathāmati viracyate |

vāsiṣṭhasāravivṛtiḥ paropakṛtaye mayā (2) || 1 ||

vāsiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati |

sāram uddhṛtavān kāścid brahmavidyāmahārṇṇavāt || 2 || (fol. 1v1–2)

«End of the root text:»

doṣabuddhyo bhayātīto, niṣedhān na nivarttate |

(4) guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ || 31 ||

anutkīrṇṇā yatḥā staṃbhe, saṃṣthitā śālabhaṃjikā | (fol. 47v3–4)

«End of the commentary:»

anutkīrṇṇeti || yathā anutkīrṇṇā alikhitāpi (6) śālabhaṃjikā putalī stabhe sthiteva asatī kaṃthaṃ (!) likhyet tathā viśvam avidyamānam api brahmaṇi shitaṃ tena viśvena hīnam tatpadaṃ brahma(7)padaṃ nāsti || 32 ||      || (fol. 47v5–7)

Microfilm Details

Reel No. B 75/2

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r, 19v–20r,and three exposures of fols. 20v–21r

Catalogued by BK

Date 23-11-2006

Bibliography